Page 3 - CH- PRITHIBYAM TRINI RATNANI (LIT)LN
P. 3

े
                                                                        िं
                                                                 िं
                                                         ैं
                                      े
                                                                               ैं
               सरलयिथ:- िय्ख पररश्रम ि द्ियरय लसद्ध होते ह, इच्छयओ स नही (होत ह) । (न्जस प्रियर) मृग सोए
                                                                             े
               हए लसिंह ि मुख म (स्ि्) प्रिश नही िर जयत ह।
                                                          े
                                           े
                                                 िं
                                                            ैं
                         े
                                 ें
                                       िं
                ु

               SLOK-4

               असभियदनशीलस्् ननत्् िृद्धोपसषिनैः ।
                                             े
                                    ां
               चत्ियरर तस्् िधथन्त आ्ुषिथद््य ्शो बलम् ॥
                                 े

               पदच्छद :- अलभियदनशीलस्् ननत्् िृद्धोपसषिनैः चत्ियरर तस्् िधखन्त आ्ुैः षिद््य ्शैः बलम् ।
                                                       े
                     े
                                                                               े
                                               िं
                                                        े
               अन्ि्ैः – ननत््म् अलभियदनशीलस्् िृद्धोपसषिनैः तस्् आ्ुैः षिद््य ्शैः बलम् (च इनत) चत्ियरर
               िधखन्ते ।

               भयियिथ:-
                                                            िं
               ्ैः जनैः सिखदय िृद्धयनय ज््ष्ठयनय च सिय सम्मयन च िरोनत तिय च ्ैः तयन् सषिन् प्रिमनत, तस््
                                    िं
                                        े
                                                     िं
                                                                                            िं
                                             िं
                                                   े
               जनस्् आ्ुैः षिद््य ्शैः बल च िधखन्त ।
                                                    े
                                          िं

               शब्दयियथ:-
               अलभियदनशीलस्् – जो प्रियम िरतय ह।

               ननत््म् – प्रनतददन / सदय ।
               िृद्धोपसषिनैः – जो िृद्ध लोगों िी सिय िरतय ह।
                                                 े

                       े
               चत्ियरर – चयर |
               तस्् – उसिी ।

               सरलयिथ:- सदय (बडों िो) प्रियम िरने ियल िय, िृद्धों िी सिय िरन ियल उस (व्न्क्त) िी आ्ु,
                                                                            े
                                                                                े
                                                                    े
                                                     े
               षिद््य, ्श और बल चयरों बढ़ते ह।
                                              ैं

               SLOK-5

               उद््मैः सयिस ध ्ं बुद्थधैः शन््तैः परयक्रमैः ।
                            ां
               िडत ्त्र ितथन्त तत्र दिैः सिय्क ृ त् ॥
                                    े
                              े
                   े
                  े

               पदच्छद :- उद््मैः सयहस ध ्ं बुद्थधैः शन्क्तैः परयक्रमैः िड् एत ्त्र ितखन्त तत्र दिैः सहय्ि ृ त् ।
                                                                                        े
                                                                                  े
                                                                       े
                     े
                                      िं
                                                                                 े
               अन्ि्ैः- ्त्र उद््मैः सयहस ध ्ं बुद्थध; शन्क्तैः परयक्रमैः च एत िड् ितखन्त तत्र दिैः सहय्ि ृ त्
                                                                       े
                                                                                        े
                                        िं
                                                                                         िं
               (भिनत) । भयियिख:- ्ैः जनैः पररश्रमिं िरोनत, सयहसिं िरोनत, ध ्ं धरनत, बुद्धेैः प्र्ोग िरोनत, बलशयली
               ितखते, परयक्रमी च ितखते तस्् िय् परमेश्िरैः अषप सहय्तयिं िरोनत ।
                                              े

               शब्दयियथ:-
               उद््मैः पररश्रम |
               िड् – छह ।
               िर्त्खन्ते – ितखमयन ह।
                                ैं
   1   2   3   4   5   6