Page 3 - CH- PRITHIBYAM TRINI RATNANI (LIT)LN
P. 3
े
िं
िं
ैं
े
ैं
सरलयिथ:- िय्ख पररश्रम ि द्ियरय लसद्ध होते ह, इच्छयओ स नही (होत ह) । (न्जस प्रियर) मृग सोए
े
हए लसिंह ि मुख म (स्ि्) प्रिश नही िर जयत ह।
े
े
िं
ैं
े
ें
िं
ु
SLOK-4
असभियदनशीलस्् ननत्् िृद्धोपसषिनैः ।
े
ां
चत्ियरर तस्् िधथन्त आ्ुषिथद््य ्शो बलम् ॥
े
पदच्छद :- अलभियदनशीलस्् ननत्् िृद्धोपसषिनैः चत्ियरर तस्् िधखन्त आ्ुैः षिद््य ्शैः बलम् ।
े
े
े
िं
े
अन्ि्ैः – ननत््म् अलभियदनशीलस्् िृद्धोपसषिनैः तस्् आ्ुैः षिद््य ्शैः बलम् (च इनत) चत्ियरर
िधखन्ते ।
भयियिथ:-
िं
्ैः जनैः सिखदय िृद्धयनय ज््ष्ठयनय च सिय सम्मयन च िरोनत तिय च ्ैः तयन् सषिन् प्रिमनत, तस््
िं
े
िं
िं
िं
े
जनस्् आ्ुैः षिद््य ्शैः बल च िधखन्त ।
े
िं
शब्दयियथ:-
अलभियदनशीलस्् – जो प्रियम िरतय ह।
ननत््म् – प्रनतददन / सदय ।
िृद्धोपसषिनैः – जो िृद्ध लोगों िी सिय िरतय ह।
े
े
चत्ियरर – चयर |
तस्् – उसिी ।
सरलयिथ:- सदय (बडों िो) प्रियम िरने ियल िय, िृद्धों िी सिय िरन ियल उस (व्न्क्त) िी आ्ु,
े
े
े
े
षिद््य, ्श और बल चयरों बढ़ते ह।
ैं
SLOK-5
उद््मैः सयिस ध ्ं बुद्थधैः शन््तैः परयक्रमैः ।
ां
िडत ्त्र ितथन्त तत्र दिैः सिय्क ृ त् ॥
े
े
े
े
पदच्छद :- उद््मैः सयहस ध ्ं बुद्थधैः शन्क्तैः परयक्रमैः िड् एत ्त्र ितखन्त तत्र दिैः सहय्ि ृ त् ।
े
े
े
े
िं
े
अन्ि्ैः- ्त्र उद््मैः सयहस ध ्ं बुद्थध; शन्क्तैः परयक्रमैः च एत िड् ितखन्त तत्र दिैः सहय्ि ृ त्
े
े
िं
िं
(भिनत) । भयियिख:- ्ैः जनैः पररश्रमिं िरोनत, सयहसिं िरोनत, ध ्ं धरनत, बुद्धेैः प्र्ोग िरोनत, बलशयली
ितखते, परयक्रमी च ितखते तस्् िय् परमेश्िरैः अषप सहय्तयिं िरोनत ।
े
शब्दयियथ:-
उद््मैः पररश्रम |
िड् – छह ।
िर्त्खन्ते – ितखमयन ह।
ैं