Page 2 - CH- PRITHIBYAM TRINI RATNANI (LIT)LN
P. 2
िं
िं
िं
े
अन्ि्ैः – अ्िं ननजैः परैः िय इनत गिनय लघुचतसय (जनयनय भिनत) । उदयरचररतयनय
(जनयनय) तु िसुधय एि ि ु टुम्बिम् (भिनत)।
िं
भयियिथ:- एिैः स्िजनैः अन्स्त, एिैः च परैः जनैः अन्स्त इनत एतयदृशिं थचन्तनिं तु
ख
सङ्ि ु थचतभयि्ुक्तयनय जनयनय भिनत । ्ियम् उदयरस्िभयिैः अन्स्त तेिय ि ृ ते तु सम्पूिय पृथ्िी
िं
िं
े
िं
एि पररियरैः भिनत ।
शब्दयियथ:-
ननजैः – मेरय |
परैः – परय्य ।
लघु – छोटय ।
चेतसयम् – ददल ियले |
िसुधय – पृथ्िी ।
एि – ही।
ि ु टुम्बिम् – पररियर।
े
सरलयिथ:- ्ह मेरय ह, ्ह परय्य ह – ऐसी सोच (गिनय) छोट ददल ियले (लोगों) िी होती ह । उदयर
हृद् ियलों ि ललए (सम्पूिख) पृथ्िी ही पररियर ह।
े
SLOK-3
उद््मेन हि ससध््न्न्त कय्यथणि न मनोरि ैः ।
न हि सुप्तस्् ससांिस्् प्रषिशन्न्त मुखे मृगयैः ॥
पदच्छद :- उद््मेन दह लसद्््न्न्त िय्यखणि न मनोरि ैः न दह सुप्तस्् लसिंहस्् प्रषिशन्न्त मुखे मृगयैः
े
।
े
अन्ि्ैः – िय्यणि उद््मन दह लसद्््न्न्त मनोरि ैः न (लसद्््न्न्त) । (्िय) मृगयैः (स्ि्) सुप्तस््
ख
िं
लसिंहस्् मुखे न प्रषिशन्न्त ।
भयियिथ:-
े
िं
ख
ि् ्यनन िय्यणि ि ु मखैः तयनन ििलम् इच्छ्य न लसद्््न्न्त । िय्खस्् लसद्््िं पररश्रमैः तु
आिश््िैः एि । लसिंह: ्द््षप शन्क्तमयन् भिनत तियषप आहयरस्् ि ृ त सैः अषप पररश्रम िरोनत ।
िं
े
सुप्तस्् लसिंहस्् मुखे मृगयैः स्ि्म् एि न प्रषिशन्न्त ।
शब्दयियथ:-
उद््मेन पररश्रम से।
लस््न्न्त – लसद्ध होते ह।
ैं
मनोरि ैः – इच्छयओिं से नहीिं ।
सुप्तस्् – सोए हए ।
ु
प्रषिशन्न्त प्रिेश िर जयते ह।
ैं