Page 4 - CH- BRUKHYA SATPURUSAH EBA (LIT) LN
P. 4

SLOK-6

               पपबन्न्ि िद्याः स्र्यमेर् िाम्भाः
               स्र्यां ि खादन्न्ि फलाति र्ृक्ााः ।

               िादन्न्ि सस्यां खलु र्ाररर्ाहााः
               परोपकाराय सिा पर्भूियाः ॥
                               ां



               अन्वयः – िद्याः अम्भाः स्र्यम् एर् ि पपबन्न्ि । र्ृक्ााः अपप फलाति स्र्यां ि खादन्न्ि ।
               र्ाररर्ाहााः (अपप) सस्यां ि अदन्न्ि खलु। (यिाः) सिा पर्भूियाः परोपकाराय (भर्न्न्ि) ।
                                                                  ां


               शब्दार्ाा:-

               िद्याः – िददयाँ

               स्र्यमेर् – अपिे आप ह  ।
               अम्भ: – जल ।

               अदन्न्ि – खािे ह।
                                ैं
               सस्यम् – अिाज ।

               र्ाररर्ाहााः – बादल ।
               सिाम् – सज्जिों की।

               पर्भूियाः – सम्पपत्त |

                                                                                        ां
               सरलार्ा:- िददयाँ (अपिा) पािी स्र्यां िह ां पीिी, र्ृक् (अपिे) फल स्र्यां िह  खािे, बादल (भी)
               अिाज िह ां खािे ह। (क्योंकक) सज्जिों की सम्पपत्त परोपकार क ललए होिी ह।
                                                                                          ै
                                                                             े
                                  ैं
                                                             000
   1   2   3   4