Page 4 - CH- BRUKHYA SATPURUSAH EBA (LIT) LN
P. 4
SLOK-6
पपबन्न्ि िद्याः स्र्यमेर् िाम्भाः
स्र्यां ि खादन्न्ि फलाति र्ृक्ााः ।
िादन्न्ि सस्यां खलु र्ाररर्ाहााः
परोपकाराय सिा पर्भूियाः ॥
ां
अन्वयः – िद्याः अम्भाः स्र्यम् एर् ि पपबन्न्ि । र्ृक्ााः अपप फलाति स्र्यां ि खादन्न्ि ।
र्ाररर्ाहााः (अपप) सस्यां ि अदन्न्ि खलु। (यिाः) सिा पर्भूियाः परोपकाराय (भर्न्न्ि) ।
ां
शब्दार्ाा:-
िद्याः – िददयाँ
स्र्यमेर् – अपिे आप ह ।
अम्भ: – जल ।
अदन्न्ि – खािे ह।
ैं
सस्यम् – अिाज ।
र्ाररर्ाहााः – बादल ।
सिाम् – सज्जिों की।
पर्भूियाः – सम्पपत्त |
ां
सरलार्ा:- िददयाँ (अपिा) पािी स्र्यां िह ां पीिी, र्ृक् (अपिे) फल स्र्यां िह खािे, बादल (भी)
अिाज िह ां खािे ह। (क्योंकक) सज्जिों की सम्पपत्त परोपकार क ललए होिी ह।
ै
े
ैं
000