Page 6 - CH- AHAM CHA TWAM CHA (LIT) LN
P. 6

सरलार्ा:-

               तुम कौन हो ?
               मैं रसोई बनान वाली महहला (स्त्त्री) हूँ।
                             े

               तुम दोनों कौन हो ?
               हम दोनों रसोई बनाने वाली महहलाएूँ ह।
                                                  ैं
               तुम सब कौन हो ?
               हम सब रसोई बनाने वाली महहलाएूँ ह।
                                                 ैं
               Line-5

               त्वं चित्रकारः अशस ।

               युवा चित्रकारौ स्त्र्: ।
                   ं
               य य चित्रकाराः स्त्र्
                  ं
               अहम् आरक्षकः अत्स्त्म ।

               आवाम् आरक्षकौ स्त्वः।
               वयम् आरक्षकाः स्त्मः ।
               शब्दार्ाा:-

               चित्रकार: – चित्रकार |
               चित्रकारौ – (दो) चित्रकार |
               अशस – हो।
               चित्रकाराः – (अनेक) चित्रकार |

               आरक्षक :- शसपाही ।
               आरक्षकौ – (दो) शसपाही ।
               आरक्षकाः – (अनक) शसपाही ।
                              े
               सरलार्ा:-
               तुम चित्रकार हो ।
               तुम दोनों चित्रकार हो ।

               तुम सब चित्रकार हो ।
               मैं शसपाही हूँ।

               हम दोनों शसपाही ह।
                                 ैं
               हम सब शसपाही ह।
                                 ैं

               Line-6

               त्वं गानयका अशस ।
               युवा गानयक स्त्र्ः ।
                         े
               य य गानयकाः स्त्र्
                  ं
               अह चिककत्त्सका अत्स्त्म ।
                  ं
               ‘आवां चिककत्त्सक स्त्वः ।
                              े
               वयं चिककत्त्सकाः स्त्मः ।
   1   2   3   4   5   6   7