Page 6 - CH- AHAM CHA TWAM CHA (LIT) LN
P. 6
सरलार्ा:-
तुम कौन हो ?
मैं रसोई बनान वाली महहला (स्त्त्री) हूँ।
े
तुम दोनों कौन हो ?
हम दोनों रसोई बनाने वाली महहलाएूँ ह।
ैं
तुम सब कौन हो ?
हम सब रसोई बनाने वाली महहलाएूँ ह।
ैं
Line-5
त्वं चित्रकारः अशस ।
युवा चित्रकारौ स्त्र्: ।
ं
य य चित्रकाराः स्त्र्
ं
अहम् आरक्षकः अत्स्त्म ।
आवाम् आरक्षकौ स्त्वः।
वयम् आरक्षकाः स्त्मः ।
शब्दार्ाा:-
चित्रकार: – चित्रकार |
चित्रकारौ – (दो) चित्रकार |
अशस – हो।
चित्रकाराः – (अनेक) चित्रकार |
आरक्षक :- शसपाही ।
आरक्षकौ – (दो) शसपाही ।
आरक्षकाः – (अनक) शसपाही ।
े
सरलार्ा:-
तुम चित्रकार हो ।
तुम दोनों चित्रकार हो ।
तुम सब चित्रकार हो ।
मैं शसपाही हूँ।
हम दोनों शसपाही ह।
ैं
हम सब शसपाही ह।
ैं
Line-6
त्वं गानयका अशस ।
युवा गानयक स्त्र्ः ।
े
य य गानयकाः स्त्र्
ं
अह चिककत्त्सका अत्स्त्म ।
ं
‘आवां चिककत्त्सक स्त्वः ।
े
वयं चिककत्त्सकाः स्त्मः ।