Page 3 - Question
P. 3

Question 6:


                            ु
                        े
               यथाबनदशमत्तरत-
                          िं
                                     िं
                                   ु
                                                                                     े
                                                          ्
                                                                                                   िं
                                                                          े
                                                                    ्
               (क) ‘एका महतीिं गहा दृष्ट्वा सः अबचन्तयत’ अश्िन वाक्य कबत बवशषणिदाबन, सख्यया
               सह िदाबन अबि बलखत?
                           ्
                                                                                       ्
                                                              ्
                                                                        िं
                                         िं
                                                                                  ु
                                                                              ै
               (ख) तदहम अस्य आह्वान करोबम- अत्र ‘अहम’ इबत िद कि प्रयक्तम?
                                                           े
                                                                   िं
                                                                ृ
                                                                त
                            िं
                               िं
                                                     ्
                                                                         ्
               (ग) ‘यबद त्व मा न आह्वयबस’ अश्िन वाक्य कतिद बकम?
                                      ु
                                                                                         ्
                                                         े
                                           िं
                                                                         े
                                                                   ्
                       िं
                                                                                   िं
               (घ) ‘बसहिदिद्धबतः गहाया प्रबवष्टा दृश्यत’ अश्िन वाक्य बियािद बकम?
                                                                             िं
                              िं
                                                                                   ्
                        े
                                                                  े
                                                            ्
               (ङ) ‘वनऽत्र सस्थस्य समागता जरा’ अश्िन वाक्य अव्ययिद बकम?

               Question 7:
                                                                ू
                     ू
               मञ्जषातः अव्ययिदाबन बचत्वा ररक्तस्थानाबन िरयत-

                                       ै
                            ू
               (किन        दर  े   नीचः       यदा      तदा      यबद      तबह  त   िरम  ्    च     सहसा)
                         ्
                                                        िं
                             े
                                                                 त
               एकश्िन वन .................. व्याध: जाल बवस्तीय .................. श्स्थतः। िमशः आकाशात     ्
                                                               ्
                                                                                             ु
                                                                                                  ्
               सिररवारः किोतराजः .................. आगच्छत। .................. किोताः तण्डलान अिश्यन        ्
                                                                                   ु
                                े
                                                                          ्
                                  िं
                                                   िं
               .................. तषा लोभो जातः। िर राजा सहमतः नासीत। तस्य यश्क्तः आसीत         ्
                                                            ु
                                 े
                                              ु
                                                                    ु
                                                                            ्
               .................. वन कोऽबि मनष्यः नाश्स्त। कतः तण्डलानाम सम्भवः। .................. राज्ञः
                                                   ु
                                                       ्
                                                                    ृ
                     े
                                                                             े
                         ्
                                                               िं
                                                               ु
                                 ृ
               उिदशम अस्वीकत्य किोताः तण्डलान खाबदत प्रवत्ताः जाल .................. बनिबतताः। अतः
                       ्
                                                       ्
               उक्त्त्तम ‘.............. बवदधीत न बियाम’।

               Question 8:
                    ु
                                    िं
                                                      ू
               मन्जषातः अव्ययिद बचत्वा वाक्याबन िरयत।
                                 ू
                                  िं
                                           ्
                                                  त
               (सदा ---िबहः---दर ---तावत---तबहः ---तदा)
                                                                       िं
                                     ्
               (क) यदा दशवादनम भवबत -------------छात्राः बवद्यालय गच्छश्न्त।
                           ू
                        त
                      ू
                                                         े
                                    िं
                            त
               (ख) सयः िवबदशाया -------------------उदबत।
   1   2   3   4